________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९७९ (B)
*****
www.kobatirth.org
तमव्यक्तं तत्र निक्षिप्तं कृत्वा ये निवृत्ताः सहायास्तेषां क्षेत्रस्य पञ्चगव्यूतप्रमाणस्यान्तःमध्ये यो लाभो भवति, स वाचयत्याभवति, तत्क्षेत्रे तस्य लाभस्य भावात् । तस्यापि च निक्षिप्तस्य यावन्न निर्गच्छति तावद्यः कश्चनापि लाभः सोऽपि प्रवाचयति भवति ।। २२३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति यस्तत्र क्षेत्रे स्थितः सन् गणं निक्षिप्योपसम्पन्नस्तस्य यंत्पूर्वं न भणितं तदिदानीं सिंहावलोकनन्यायेनाह
अहवा आयरिओ वी, निक्खित्तगणागतो उ आउत्थं । वाएंते देइ लाभं, जं खेत्तीतो न उ न ईसो ॥ २२३२ ॥
गाथा
| २२२७-२२३२ अध्वादिनष्टानां
मार्गण
अथवेति प्रकारान्तरे । तच्च प्रकारान्तरमिदं पूर्वं शिष्यस्य व्यक्तस्याव्यक्तस्य चोक्तम्। इदानीमाचार्यस्य तत्क्षेत्रगतस्योच्यते- आचार्योऽपि क्वचित् गीतार्थे शिष्ये निक्षिप्तगणो भूत्वा तत्रागतस्तत्रोपसम्पन्नः सन् यत्स्वयं लभते तमात्मोत्थं लाभं वाचयति ददाति । अथ दिग्धारणादिः तेन गणः स्वशिष्ये निक्षिप्तस्ततः स [तस्य ] क्षेत्रस्याप्रभुरेवेति कुतस्तस्यात्मसमुत्थो लाभस्तत
९७९ (B)
१. यत् सर्वं न् वा. मो. पु. मु. ॥
For Private and Personal Use Only