________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९७९ (A)
www.kobatirth.org
इत्यर्थः । तत्र व्यक्त एकाकी व्रजन् यत् लभते तत्सर्वं क्षेत्रवर्जं क्षेत्रमेकाकिनो न भवतीति तत्प्रतिषेधः कृतः, अभिधार्यमाणे यस्य समीपे गन्तव्यं तस्मिन् भवति । तदभिधारणस्थितेन तेन तस्य लाभात् ॥२२२९ ॥
अव्वत्ते ससहाये, परखेत्तविवज्ज लाभो दोन्हं पि ।
सव्वो सो मग्गिल्ले, जाव न निक्खिप्पर तत्थ ।। २२३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ अव्यक्तः ससहायस्तमभिधारयन् व्रजति तर्हि तस्मिन् अव्यक्ते ससहाये व्रजति यः परक्षेत्रवर्जो यस्मिन् क्षेत्रे ते अभिसन्धार्यमाणा आचार्या वर्तन्ते तत् क्षेत्रवर्ज:, तत् किल क्षेत्रं तेषामभिधार्यमाणानामाभाव्यमिति, तत्प्रतिषेधः । यो द्वयोरपि लाभोऽव्यक्तस्य सहायानां चयो लाभ इत्यर्थः, स सर्वः पूर्वस्याचार्यस्याभवति, स च तावद् यावत्तत्र न निक्षिप्यते ॥२२३० ॥
निक्खित्तनियत्ताणं, खेत्तंतो लाभो होति वाएंते ।
तस्स विय जा न नीती, लाभो सो ऊ पवाएंते ॥ २२३१ ॥
For Private and Personal Use Only
गाथा
|२२२७-२२३२ अध्वादिनष्टानां मार्गण
| दिग्धारणादिः
९७९ (A)