________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९७८ (B)
गवेषितास्ते येन संगृहीतास्तस्यैव ते शिष्या इति स तेषामात्मीयां दिशां धारयति ॥ २२२७॥
अयमेव वृत्तबद्धोऽर्थोऽन्येनाचार्येण श्लोकेन च बद्धस्तमेव श्लोकमाहगवेसिए पुव्वदिसा, अगविट्ठए उ पच्छिमा । अणुवट्ठविए एवं, अभिधारेंते उ इणमन्ना ॥ २२२८ ॥
अनुपस्थापिते नष्टे शिष्ये शिष्यवर्गे वा प्रव्राजनाचार्येण गवेषिते पूर्वदिक् प्रव्राजनाचार्यदिग् |* भवति। अगवेषिते पश्चिमा दिक्, येन संगृहीतास्तस्य दिग् भवतीत्यर्थः । एवमनुपस्थापिते
गाथा मार्गणा भवति। यः पुनरन्यक्षेत्रगतानाचार्यानभिधारयन् व्रजति तत्र इयमन्या मार्गणा ॥ २२२८ ॥
२२२७-२२३२ तामेवाह
अध्वादिनष्टानां
मार्गणअभिधारेंतो वच्चति, वत्त अवत्तो व वत्त एगागी ।
दिग्धारणादिः जं लभति खेत्तवजं, अभिधारेजंत तं सव्वं ॥ २२२९ ॥
९७८ (B) अन्यक्षेत्रगतानाचार्यान् अभिधारयन् व्रजति व्यक्तोऽव्यक्तो वा, गीतार्थोऽगीतार्थो वा १. ला.। अभिधारेंतेण तं-पु. प्रे.॥
For Private and Personal Use Only