SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९७८ (B) गवेषितास्ते येन संगृहीतास्तस्यैव ते शिष्या इति स तेषामात्मीयां दिशां धारयति ॥ २२२७॥ अयमेव वृत्तबद्धोऽर्थोऽन्येनाचार्येण श्लोकेन च बद्धस्तमेव श्लोकमाहगवेसिए पुव्वदिसा, अगविट्ठए उ पच्छिमा । अणुवट्ठविए एवं, अभिधारेंते उ इणमन्ना ॥ २२२८ ॥ अनुपस्थापिते नष्टे शिष्ये शिष्यवर्गे वा प्रव्राजनाचार्येण गवेषिते पूर्वदिक् प्रव्राजनाचार्यदिग् |* भवति। अगवेषिते पश्चिमा दिक्, येन संगृहीतास्तस्य दिग् भवतीत्यर्थः । एवमनुपस्थापिते गाथा मार्गणा भवति। यः पुनरन्यक्षेत्रगतानाचार्यानभिधारयन् व्रजति तत्र इयमन्या मार्गणा ॥ २२२८ ॥ २२२७-२२३२ तामेवाह अध्वादिनष्टानां मार्गणअभिधारेंतो वच्चति, वत्त अवत्तो व वत्त एगागी । दिग्धारणादिः जं लभति खेत्तवजं, अभिधारेजंत तं सव्वं ॥ २२२९ ॥ ९७८ (B) अन्यक्षेत्रगतानाचार्यान् अभिधारयन् व्रजति व्यक्तोऽव्यक्तो वा, गीतार्थोऽगीतार्थो वा १. ला.। अभिधारेंतेण तं-पु. प्रे.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy