________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
.
सूत्रम्
परिरयेण गत्वा स्तोकपानीये समुत्तरन्ति, चिन्तयन्ति च- वयं सार्थे झटित्येव मिलिष्यामः, ते च तथा परिरयेण गच्छन्तः सार्थात् स्फिटिताः। अथवा आतुरा: प्रथमद्वितीयपरीषहाभ्यां जिताः, ते तथा आतुराः सन्तोऽशक्नुवन्तः सार्थात् परिभ्रष्टाः । स्तेनाः-चौराः, आदिशब्दात्परचक्रादिपरिग्रहस्तेषु स्तेनादिषु समापतत्सु भयेन पलायमाना गच्छादवस्फिटिताः । एवमध्वादिषु साधवो नष्टा भवन्ति ॥ २२२६ ॥
.
.
चतुर्थ उद्देशकः ९७८ (A)
अत्र मार्गणविधिं दिग्धारणविधिं चाहगवेसऊ मा व कयव्वया जे, सच्चेव तेसिं तु दिसा पुरिल्ला । गवेसमाणो लभतेऽणुवढे, अणाढिया संगहिया उ जेणं ॥ २२२७॥
ये कृतव्रता उपस्थापिता इत्यर्थः, तान् प्रव्राजनाचार्यो गवेषयतु वा मा वा, तथापि तेषां सैव दिक् पुरातनी या प्रव्राजनाचार्येण कृता, ये त्वनुपस्थापितास्तान् यदि प्रव्राजनाचार्योऽशठभावेन गवेषयति न च लभते तथापि तान्सुचिरेणापि कालेन लब्धान् स एव प्रव्राजनाचार्यो लभते। अणाढिया संगहिया उ जेणं इति ये पुनरनादृताः न आदरपरेण
गाथा २२२७-२२३२ अध्वादिनष्टानां
मार्गणदिग्धारणादिः
९७८ (A)
For Private and Personal Use Only