SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९७७ (B) अध्वा-मार्गः, आदिशब्दादशिवा-ऽवमौदर्यादिनिमित्तनिर्गमनपरिग्रहः, तेष्वध्वादिषु नष्टाः साधवः, ते च द्विधा-उपस्थापिता अनुपस्थापिताश्च। एकैके द्विधा-यस्याचार्यस्य, ते तेन गवेषिता अगवेषिताश्च। अत्र ये निष्पन्ना उपस्थापितास्ते निष्पन्ना एव, न तेषां दिग्धारणं कर्तव्यम्, इतरेषां यथाऽऽभवनं धारणं दिक्षु ॥२२२५ ॥ अध्वादिषु नष्टा इत्युक्तं तत्र यैः कारणैस्ते नष्टाः साधवस्तान्यभिधित्सुराहसंभम महंतसत्थे, भिक्खायरिया गया व ते नट्ठा । सिग्घगती परिरएण व, आउर-तेणादिएसुं च ॥ २२२६ ॥ संभ्रमः- वनदवाग्निसंभ्रमादिकः तद्वशाद् गच्छात् स्फिटिताः। यदि वा महति सार्थे व्रजतां केऽपि कुत्रापीति गच्छादपगताः। यदि वा भिक्षाचर्यानिमित्तं सार्थादपसृत्य वजिकापल्ल्यादिषु गतास्ततो नष्टाः । अथवा सार्थः शीघ्रगतिस्ते च मन्दगतयः ततः सार्थाद् गच्छाच्च | परिभ्रष्टाः । परिरएण वत्ति, यदि वा नद्यादिषूत्तरीतव्यासु सार्थ ऋजुमार्गेणोत्तीर्ण इतरे साधवः गाथा २२१८-२२२६ वर्षाकाले आभवनविधिः ९७७ (B) ܀ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy