SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९७७ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एष संस्तरणे विधिः । असंस्तरणमधिकृत्याह— असंथरणे निंतऽनिंते, चउभंगो होइ तत्थ वि तहेव । एवं ता खेत्तेसुं, इणमन्ना मग्गणविहादी || २२२४ ॥ असंस्तरणे साधुषु निर्गच्छदनिर्गच्छत्सु चतुर्भङ्गी भवति । सा चैवम् - वास्तव्यानां चतुर्भागादिना प्रकारेण साधवो निर्गच्छन्ति न वाचनाचार्याणामिति प्रथमः १, वाचनाचार्याणां नेतरेषामिति द्वितीयः२, उभयेषामिति तृतीय: ३, नोभयेषामिति चतुर्थः ४ । तत्रापि चतुर्भङ्गयामपि तथैवाऽऽभवनव्यवहारः, द्वयानामप्यात्मसमुत्थो लाभ इति भावः । तृतीयभङ्गे यद्येकतर एकतर पार्श्वे साध्वभावत उपसम्पद्यते तत उपसम्पद्यमानलाभ इतरस्मिन् सङ्क्रामति । अनुपसम्पत्तौ चद्वयोरपि साधारणं क्षेत्रम् । एवं तावत् क्षेत्रे मार्गणा कृता । अयमन्यो मार्गणाविधिरादिशब्दात् दिग्धारणपरिग्रहः, गाथायां च स्त्रीत्वनिर्देशः प्राकृतत्वात् ॥२२२४॥ तमेव मार्गणाविध्यादिकमाह अद्धाणादिसु नट्ठा, अणुवट्ठविया तहा उवट्ठविया । विट्ठा य विट्ठा, निप्फण्णा धारणदिसासु ॥ २२२५ ॥ For Private and Personal Use Only *** गाथा | २२१८-२२२६ वर्षाकाले आभवनविधि: ९७७ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy