SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७६ (A) च क्षेत्राणि वर्षावासयोग्यानि तादृशानि प्रत्यासन्नानि न सन्ति, ततः स उपसम्पन्न आचार्यस्तत्रेति तस्मिन्नेव आषाढमासिके क्षेत्रे वर्षावासं स्थितः, तेन च वाचनाचार्येण अन्यत्र वर्षावासयोग्यस्य क्षेत्रस्य प्रतिलेखकाः प्रत्युपेक्षकाः प्रवर्तिताः ॥ २२२०॥ तांश्च प्रवर्तयन्निदमवादीत्जा तुब्भे पेहेहा, तावेतेसिं इमं तु सारेमि । तं च समत्ते तेसिं, वासं च पबद्धमालग्गं ॥ २२२१ ॥ यावत् यूयं क्षेत्रं प्रत्युपेक्ष्य समागच्छथ तावदेतेषामाचार्याणामिदं श्रुतस्कन्धादिकं ||२२१८-२२२६ सारयामि सूत्रतोऽर्थतश्च गमयामि, तच्च श्रुतस्कन्धादिकं तेषां तथा अधीयानानां समाप्तम्, वर्षाकाले आभवनएतद् व्यवच्छिन्नमित्युच्यते। अत्रान्तरे च वर्ष प्रबद्धं प्रबन्धेन पतितुमालग्रम्, तेऽपि च विधिः क्षेत्रप्रत्युपेक्षकास्तत्रैव वर्षेण निरुद्धाः ॥ २२२१ ॥ ९७६ (A) निग्गंतूण न तीरइ, चउमासे तत्थ लाभमायगयं । लभती वोच्छिण्णेवं, कुव्वंति गिलाणस्स वि य ॥ २२२२ ॥ गाथा For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy