SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९७५ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ प्रधावेत् गच्छेत् । अथ ते निक्षिप्तगणास्तस्य समीपे वाचयन्ति तेषां शिष्यो वा तत आहअथवा समाप्ते श्रुते प्रधावेत्॥ २२१७॥ ___ सम्प्रति “निट्ठिय पहावितो वा रुद्धो पच्छा य वाघातो" [गा.२२११] इत्येतद् | व्याख्यानयति जइ वायगो समत्ते, निंतो उ पडिच्छिएहिं रुंभेजा । असिवादिकारणे वा, न नेते लाभो इमो होइ ॥ २२१८ ॥ यदि समाप्ते श्रुते ततः क्षेत्रात् वाचको निर्गच्छन् प्रातीच्छिकैरुच्यते, यथा- 'मा ||२२१५-२२२० ऋतुबद्धे निर्गच्छत यूयं, वयमद्यापि वाचयिष्याम इति,' यदि वा निर्गच्छतो बहिरशिवादीनि कारणान्युपस्थितानि, ततो व्याघात इति कृत्वा न निर्गच्छति, तदा तस्मिन् प्रातीच्छिकैरवरोधनात्, आभवन विधिः पश्चाद् व्याघाताद्वा अनिर्गच्छति तस्य अयम् आभाव्यो लाभो भवति ॥ २२१८॥ ९७५ (A) तमेवाह ܂ गाथा काले For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy