________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९७५ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
प्रधावेत् गच्छेत् । अथ ते निक्षिप्तगणास्तस्य समीपे वाचयन्ति तेषां शिष्यो वा तत आहअथवा समाप्ते श्रुते प्रधावेत्॥ २२१७॥ ___ सम्प्रति “निट्ठिय पहावितो वा रुद्धो पच्छा य वाघातो" [गा.२२११] इत्येतद् | व्याख्यानयति
जइ वायगो समत्ते, निंतो उ पडिच्छिएहिं रुंभेजा । असिवादिकारणे वा, न नेते लाभो इमो होइ ॥ २२१८ ॥ यदि समाप्ते श्रुते ततः क्षेत्रात् वाचको निर्गच्छन् प्रातीच्छिकैरुच्यते, यथा- 'मा ||२२१५-२२२०
ऋतुबद्धे निर्गच्छत यूयं, वयमद्यापि वाचयिष्याम इति,' यदि वा निर्गच्छतो बहिरशिवादीनि कारणान्युपस्थितानि, ततो व्याघात इति कृत्वा न निर्गच्छति, तदा तस्मिन् प्रातीच्छिकैरवरोधनात्, आभवन
विधिः पश्चाद् व्याघाताद्वा अनिर्गच्छति तस्य अयम् आभाव्यो लाभो भवति ॥ २२१८॥
९७५ (A) तमेवाह
܂
गाथा
काले
For Private and Personal Use Only