________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
७९८ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अन्यच्चपाहुड विजातिसया, निमित्तमादी सुहं च पइरिक्के । छेदसुयम्मि व गुणणा, अगीयबहुलम्मि गच्छम्मि ॥ १७२२ ॥
प्राभृतं योनिप्राभृतं गुणयितव्यम् । विद्यातिशया नाम विद्याविशेषा यैराकाशगमनादीनि: भवन्ति ते वा परावर्तनीया वर्तन्ते । निमित्तमतीतादिभावप्ररूपकम्, आदिशब्दाद् योगा मन्त्राश्च परिगृह्यन्ते, एते सर्वेऽपि सुखं सुखेन प्रतिरिक्ते विविक्ते प्रदेशेऽभ्यस्यन्ते, न च अगीतबहुले अगीतार्थसङ्कुले गच्छे छेदश्रुतस्य व्यवहारादेः, गाथायां सप्तमी षष्ठ्यर्थे, गुणना | परावर्तनं कर्तुं शक्यम्, मा तेषामगीतार्थानां कर्णाभ्यटनतः श्रुत्वा विपरिणामतो गच्छान्निर्गमनं भूदिति सूरेरुपाध्यायस्य चाऽऽत्मद्वितीयस्यान्यत्र गमनम् ॥ १७२२ ॥ सम्प्रति यादृशयोर्द्वयोरन्यत्र :|१७२१-१७२६
द्विकविहारगमनमुचितं तादृशावाह
प्रयोजनादिः कयकरणिज्जा थेरा, सुत्तत्थविसारया सुयरहस्सा ।
७९८ (B) जे य समत्था वोढुं, कालगयाणं उवहि देहं ॥ १७२३ ॥
गाथा
For Private and Personal Use Only