________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'गमणमसिवादी 'ति व्याख्यानार्थमाहव्यवहार
असिवादिकारणेहिं, उम्मुगनायं ति होज वा दोण्णि । दारं ४। सूत्रम्
सागरसरिसं नवमं, अतिसय-नय-भंगगहणत्ता ॥ १७२१॥ चतुर्थ उद्देशकः | अशिवं नाम-मारिः, सा उपस्थिता, तत्र च ज्ञातमुल्मुकम्, यथा उल्मुकानि बहून्येकत्रा७९८ (ANE ऽऽहतानि ज्वलन्ति, एकं द्वौ वा न ज्वलतः, एवं त्रिप्रभृतिषु बहुषु मारिः प्रभवति, नैकस्मिन् 58
द्वयोर्वा । तत एवमशिवकारणेन आदिशब्दादवमौदर्येण राजप्रद्वेषतो वा गणभेदस्तावद्भवति यावत् पृथक् पृथग् द्वावपि भवेताम्, अतो नानुपपन्नो द्वयोर्विहार:४। सागरेति व्याख्यानयतिसागरसदृशं स्वयम्भूरमणजलधितुल्यं नवमम् उपलक्षणमेतद् दशमं च पूर्वम्। कस्माद् ? | इत्याह-अतिशय-नय-भङ्गगहनत्वादनेकैरतिशयैरनेकैर्नयैरनेकैर्भङ्गैश्च गुपिलत्वात् । |१७२१-१७२६ ho ततोऽगीतार्थानामतिशयाकर्णनं मा भूत, नयबहुलतया भङ्गबहुलतया वा बहूनां मध्ये परावर्तनं०
द्विकविहार
प्रयोजनादिः दुष्करमिति द्वयोर्विहारः ॥ १७२१ ॥
७९८ (A)
गाथा
१. जा-भाष्यप्रतिषु मुद्रिते च॥
For Private and Personal Use Only