SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७२ (B) कुर्वन्ति सुखदुःखनिमित्तमुपसम्पदं प्रतिपद्यन्ते, तथा निष्ठिते श्रुतस्कन्धे य: प्रधावितः पुनरपि प्रतीच्छिकैः पश्चात् रुद्धो व्याघातो वाऽशिवादिभिः कारणैरुपजातस्तत्र यद् आभाव्यं तद्वक्तव्यमिति द्वारगाथासंक्षेपार्थः ॥ २२११ ॥ साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो निर्गमनचतुर्भङ्गीमाह वत्थव्व निंति न उ जे, उ पाहुणा१ पाहुणा न इयरे वार । उभयं व ३ नोभयं वा४, चउभयणा होति एवं तु ॥ २२१२ ॥ यस्य ग्रामप्रधानस्य नगरप्रधानस्य वा नियोगेन तिष्ठन्ति साधवः स चतुर्धा, तद्यथाआगन्तुकभद्रको नामैको न वास्तव्यभद्रक: १ वास्तव्यभद्रको नामैको नागन्तुकभद्रक: २ आगन्तुकभद्रको वास्तव्यभद्रकश्च ३ नागन्तुकभद्रको नापि वास्तव्यभद्रक: ४ एतच्चतुर्भङ्गीवशादधिकृतापि चतुर्भङ्गी जाता । तद्यथा-प्रथमभङ्गवशात् वास्तव्या निर्गच्छन्ति न प्राघूर्णका, नियोक्तुरागन्तुकभद्रकत्वात्। द्वितीयभङ्गवशात् प्राघूर्णका निर्गच्छन्ति न इतरे, द्वितीयभङ्गे नियोक्तुर्वास्तव्यभद्रकत्वाच्चतुर्थभङ्गवशात् उभयं प्राघूर्णका वास्तव्याश्च निर्गच्छन्ति, गाथा २२१०-२२१४ साधरणे क्षेत्रे असंस्तरणे यतना ९७२ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy