________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९७२ (A)|
अह बेती वाएंतो, लाभो णे नत्थिहं ति वच्चामो । इयरेहि य सो रुद्धो, मा वच्चसु अम्ह साहारं ॥ २२१० ॥
अथ ब्रूते वाचयन् यथा नः अस्माकमिह नास्ति लाभ इति व्रजाम एवमुक्ते इतरैः पूर्वस्थितैः स रुद्धो यथा मा व्रजत यूयम्, युष्माकमस्माकं च साधारणमिदं क्षेत्रमिति ।। २२१०॥ अथ साधारणेऽपि क्षेत्रे स्थिता न संस्तरन्ति तत्र विधिमाह
गाथा निग्गमणे चउभंगो, निट्ठिय सुहदुक्खयं जति करेंति ।
२२१०-२२१४ निट्ठिय पहावितो वा, रुद्धो पच्छा य वाघातो ॥ २२११ ॥
साधरणे
क्षेत्रे अथ साधारणे क्षेत्रे स्थितास्ते न संस्तरन्ति तर्हि निर्गन्तव्यम् । तत्र च निर्गमने चतुर्भङ्गी || असंस्तरणे वक्तव्या, गाथायां पुंस्त्वनिर्देश: प्राकृतत्वात् । तथा यस्य श्रुतस्कन्धस्य निमित्तमुपसम्पन्नास्तत्
यतना निष्ठितम तस्मिन् निष्ठिते समाप्ते भूयः क्षेत्रं साधारणं जातम् । तत्र यदि भूयः सुखदुःखतां ९७२ (A) १. यस्य प्रकृतश्रुत खं.॥
For Private and Personal Use Only