SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७२ (A)| अह बेती वाएंतो, लाभो णे नत्थिहं ति वच्चामो । इयरेहि य सो रुद्धो, मा वच्चसु अम्ह साहारं ॥ २२१० ॥ अथ ब्रूते वाचयन् यथा नः अस्माकमिह नास्ति लाभ इति व्रजाम एवमुक्ते इतरैः पूर्वस्थितैः स रुद्धो यथा मा व्रजत यूयम्, युष्माकमस्माकं च साधारणमिदं क्षेत्रमिति ।। २२१०॥ अथ साधारणेऽपि क्षेत्रे स्थिता न संस्तरन्ति तत्र विधिमाह गाथा निग्गमणे चउभंगो, निट्ठिय सुहदुक्खयं जति करेंति । २२१०-२२१४ निट्ठिय पहावितो वा, रुद्धो पच्छा य वाघातो ॥ २२११ ॥ साधरणे क्षेत्रे अथ साधारणे क्षेत्रे स्थितास्ते न संस्तरन्ति तर्हि निर्गन्तव्यम् । तत्र च निर्गमने चतुर्भङ्गी || असंस्तरणे वक्तव्या, गाथायां पुंस्त्वनिर्देश: प्राकृतत्वात् । तथा यस्य श्रुतस्कन्धस्य निमित्तमुपसम्पन्नास्तत् यतना निष्ठितम तस्मिन् निष्ठिते समाप्ते भूयः क्षेत्रं साधारणं जातम् । तत्र यदि भूयः सुखदुःखतां ९७२ (A) १. यस्य प्रकृतश्रुत खं.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy