SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७० (B)| क्षेत्रमिति भावः ॥२२०४॥ अण्णागते कहते, उवसंपण्णा तहिं च ते सव्वे । संकंतो उ कहते, साहारणे तस्स जो भागो ॥ २२०५ ॥ अन्यः कोऽप्याचार्यः कथयन् बहु श्रुतः पश्चादागतः, ते च पूर्वस्थिताः सर्वेऽपि तस्मिन्नागते कथयत्युपसम्पन्नास्तदा तस्मिन् कथयति सोऽवग्रहः सङ्क्रान्तः, तस्याऽऽभाव्यं तत् क्षेत्रं जातमिति भावः । अथ समकप्राप्ततया साधारणे क्षेत्रे स्थितानां मध्ये एकः कश्चनापि तं पश्चादागतमन्यमाचार्यं बहुश्रुतमुपसम्पन्नस्तदा यस्तस्य भागः स तत्र कथयति सङ्क्रान्तः ॥२२०५॥ २२०४-२२०९ निक्खित्तगणाणं वा, तेसिं चिय होइ तं तु खेत्तं तु । क्षेत्राऽवग्रहखेत्तभया वा कोई, माइट्ठाणेण सुणएवं ॥ २२०६ ॥ स्वरूपम् यदि क्षेत्रवतां शिष्य आगन्तुकमाचार्यमुपसम्पन्नः, यदिवाऽऽचार्याः गणं शिष्ये गीतार्थे || ९७० (B) निक्षिप्य तमुपसम्पन्नास्तदा तेषामेव निक्षिप्तगणानां, वाशब्दादुपसम्पन्नतदेकशिष्याणां तत् गाथा For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy