SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀܀ श्री व्यवहार सूत्रम् चतुर्थ उद्देशक: ९६९ (A) | www.kobatirth.org एवं ता सावेक्खे, निरवेक्खाणं पि उग्गहो नत्थि । मोत्तूण अहालंदे, तत्थ वि जे गच्छपडिबद्धा ॥ २२०० ॥ एवं तावत्सापेक्षे जातावेकवचनं, सापेक्षाणामुक्तं, सापेक्षा नाम- स्थविरकल्पिकाः । निरपेक्षा- जिनकल्पिकादयस्तेषामप्यवग्रहो नास्ति । किमविशेषेण सर्वेषां न ? इत्याहमुक्त्वा यथालन्दान् । तत्रापि गच्छप्रतिबद्धान् तेषामवग्रहो भवति, गच्छप्रतिबद्धत्वात्, अन्येषां तु सर्वेषामपि नास्ति ॥ २२०० ॥ आसन्नतरा जे तत्थ, संजया सो व जत्थ नित्थरइ । तहियं देंतुवदेसं, आयपरं ते न इच्छंति ॥ २२०१॥ Acharya Shri Kailassagarsuri Gyanmandir तेषां गच्छनिर्गतानां जिनकल्पिकादीनां यो व्रतग्रहणार्थमुपतिष्ठति तं ते न प्रव्राजयन्ति, तथाकल्पत्वात्, किन्तु ये तत्रासन्नतराः संयताः स्थितास्तत्रोपदेशं ददति; यथा अमुक समीपे गत्वा प्रव्रजेति । अथवा जानन्ति ते श्रुतबलतो ये दूरे स्थितास्तत्र स एष निस्तरिष्यति तदेतत् ज्ञात्वा यत्र स निस्तरति तत्रोपदेशं प्रयच्छन्ति । परमार्थतः पुनस्ते आत्मपरमात्म For Private and Personal Use Only गाथा | २१९७-२२०३ अवग्रहस्वरूपम् ९६९ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy