SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९६८ (A) ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ विभागो वक्तव्यः। तमेवाह-किं१ कतिविध:२ कस्य वा ३ कस्मिन् वा ४ कियन्तं वा कालं भवत्यवग्रहः? ५ ॥२१९६ ॥ तत्र किमित्याद्यद्वारव्याख्यानार्थमाहकिं उग्गहो ? त्ति भणिएं, उग्गहो तिविहो होति सचित्तादी। दारं १। एक्केक्को पंचविहो, देविंदादी मुणेयव्वो ॥ २१९७ ॥ दारं २। किमवग्रहः? इति भणिते पृष्टे सूरिराह-त्रिविधो भवत्यवग्रहः सचित्तादिः सचित्तोऽचित्तो मिश्रश्च १ । पुनरकैकः कतिविधः? इति प्रश्नमुपजीव्याह- एकैकः पञ्चविधः पञ्चप्रकारो ज्ञातव्यः । कोऽसौ ? इत्याह- देवेन्द्रादिः देवेन्द्रावग्रहो१ राजावग्रहो२ माण्डलिकावग्रह:३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्च ५ ॥ २१९७ ॥ गतं कतिविधद्वारम्, इदानीं कस्य भवत्यवग्रहः? कस्य न भवति? इति प्रतिपादयति- गाथा २१९७-२२०३ अवग्रहस्वरूपम् * ९६८ (A) | १. ए उग्गहो तिविहो उ होति चित्तादि- वा. पु. खंभा. वा. मा. जेभा. मु. ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy