________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९६८ (A)
ܕ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
विभागो वक्तव्यः। तमेवाह-किं१ कतिविध:२ कस्य वा ३ कस्मिन् वा ४ कियन्तं वा कालं भवत्यवग्रहः? ५ ॥२१९६ ॥
तत्र किमित्याद्यद्वारव्याख्यानार्थमाहकिं उग्गहो ? त्ति भणिएं, उग्गहो तिविहो होति सचित्तादी। दारं १। एक्केक्को पंचविहो, देविंदादी मुणेयव्वो ॥ २१९७ ॥ दारं २। किमवग्रहः? इति भणिते पृष्टे सूरिराह-त्रिविधो भवत्यवग्रहः सचित्तादिः सचित्तोऽचित्तो मिश्रश्च १ । पुनरकैकः कतिविधः? इति प्रश्नमुपजीव्याह- एकैकः पञ्चविधः पञ्चप्रकारो ज्ञातव्यः । कोऽसौ ? इत्याह- देवेन्द्रादिः देवेन्द्रावग्रहो१ राजावग्रहो२ माण्डलिकावग्रह:३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्च ५ ॥ २१९७ ॥
गतं कतिविधद्वारम्, इदानीं कस्य भवत्यवग्रहः? कस्य न भवति? इति प्रतिपादयति-
गाथा २१९७-२२०३
अवग्रहस्वरूपम्
*
९६८ (A)
| १. ए उग्गहो तिविहो उ होति चित्तादि- वा. पु. खंभा. वा. मा. जेभा. मु. ॥
For Private and Personal Use Only