SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९६६ (A) ܀܀܀܀܀ www.kobatirth.org तामेव कुर्वन्नाह पडियरए व गिलाणं, सयं गिलाणाउरो व मंदगती । अप्पत्तस्स वि एएहिं, उग्गहो दप्पतो नत्थि ॥ २१९१ ॥ प्रतिचरति वा प्रतिजागर्ति ग्लानं यदि वा स्वयं ग्लान आतुरो वा यदि वा स्वभावान्मन्दगतिः, एतैः कारणैरप्राप्तस्यापि समकालं पश्चात्प्राप्तस्याऽवग्रहो भवति । दर्पतो निष्कारणं स्थितानां पुनरवग्रहो नास्ति ॥ २१९१ ॥ एमेव गणावच्छे, पलिछण्णाणं च सेसगाणं तु । पलिच्छन्ने ववहारो, दुविहो वायंतिओ नाम ॥ २१९२॥ Acharya Shri Kailassagarsuri Gyanmandir यथा भिक्षोरेकस्य बहूनां परिच्छन्नानां शेषकाणां चोक्तम्, एवमेव अनेनैव प्रकारेण एकस्मिन् गणावच्छेदे बहूनां परिच्छन्नानां जघन्यतोऽप्यात्मतृतीयानां शेषकाणां च कारणवशत आत्मद्वितीयानां तुशब्दादेकत एकोऽपरत आत्मद्वितीय इत्यादिसंयोगगतानां च निरवशेषं वक्तव्यम् । तत्र परिच्छन्ने जातावेकवचनं परिच्छन्नानामुपलक्षणमेतत् परस्परमुपसम्पन्नानां For Private and Personal Use Only गाथा |२१९१-२१९६ सूत्रोक्तवागन्तिकव्यवहारादिः ९६६ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy