SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशः ९६५ (A) ܀܀܀܀܀܀ ܀܀܀ www.kobatirth.org अण्णोण्णनिस्सियाणं, अग्गीयाणंपि उग्गहो तेसिं । गीयपरिग्गहियाणं, इच्छाए तेसिमो होइ ॥ २१८८ ॥ अन्योन्यनिश्रितानां तेषामगीतानामपि गीतपरिगृहीतानामवग्रहो भवति । अवग्रहो नाम आभवनव्यवहारः । स च द्विधा- इच्छया सूत्रोक्तश्च । तत्र इच्छया तेषामयं वक्ष्यमाणो भवति ॥२१८८ ॥ तमेवाह इच्छियपडिच्छिएणं, खेत्ते वसहीए दोण्हवी लाभो । अच्छंते न होइ उग्गहो, निक्कारण कारणे दोन्हं ॥ २१८९ ॥ Acharya Shri Kailassagarsuri Gyanmandir इच्छया अवग्रहो नाम इच्छितप्रतीच्छितेन, इच्छा संजाताऽस्येति इच्छितं, प्रतीच्छा सञ्जातास्येति प्रतीच्छितं, इच्छितं च तत् प्रतीच्छितं च इच्छितप्रतीच्छितं, वाचा आभवनव्यवहारस्थापनम् । यथा- यत्पथि लभ्यते तदस्माकं यत् ग्रामे तद् युष्माकं, यदि वा यत्सचित्तं तदस्माकं, यदचित्तं तत् युष्माकमथवा या स्त्री व्रतग्रहणार्थमुपतिष्ठति सा युष्माकं For Private and Personal Use Only गाथा | २१८४-२१९० * पथि स्थाने च आभवन व्यवहार: ९६५ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy