SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् चतुर्थ उद्देशकः ९६४ (B) मिश्रानधिकृत्याहमीसाण एगो गीतो, होति अगीया उ दोण्णि तिण्णि वा। एगं उवसंपज्जे, ते उ अगीया इहर मासो ॥ २१८६ ॥ मिश्राणां मध्ये एक एकाकी गीतो गीतार्थः, अपरे तु द्वौ त्रयो वा भवन्त्यगीता अगीतार्थाः । तत्र तेऽगीता एकमुपसम्पद्येरन् । इतरथा चेन्नोपसम्पद्यन्ते तर्हि तेषां प्रायश्चित्तं लघुको मासः ॥२१८६ ॥ सो वि य जइ नवि इयरे, तस्स वि मासो उ एव सव्वत्थ । उवसंपया उ तेसिं, भणिया अण्णोण्ण निस्साए ॥ २१८७ ॥ गाथा २१८४-२१९० पथि स्थाने च आभवनव्यवहारः सोऽपि चैको यदि तान इतरानपसम्पद्यमानान् नोपसम्पद्यते तदा तस्यापि प्रायश्चित्तं मासो लघुः। एवमेक आत्मद्वितीयो गीतार्थोऽपर आत्मतृतीय आत्मचतुर्थः इत्यादौ सर्वत्र भावनीयम्। एवमन्योन्यनिश्रया प्राग द्वारगाथायां तेषामुपसम्पत् भणिता उद्दिष्टा ॥ २१८७॥ ९६४ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy