________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९६४ (A)
www.kobatirth.org
पच्छा इयरे एगं, जइ नवि उवगच्छे मासियं लहुयं ।
जत्थ वि एगो तिणी य, न उवगमे तत्थ वी लहुगा ॥ २१८४ ॥
एकस्मिन्नुपसम्पन्ने पश्चादितरावप्युपसम्पद्येते, यदि पुनरेकं तावितरौ पश्चान्नोपगच्छेतां तदा तयोर्मासिकं प्रायश्चित्तं लघु । यत्राऽपि भङ्गे एकत एकोऽपरत्र त्रयस्तत्र यदि परस्परमुक्तप्रकारेण नोपगमस्तदा प्रायश्चित्तं लघुकाः । किमुक्तं भवति यद्येकस्त्रीन्नोपगच्छति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः, तं चेदुपगच्छन्तं पश्चादितरे त्रयो नोपगच्छन्ति तर्हि तेषां प्रायश्चित्तं लघुको मासः ॥ २१८४ ॥
एमेव अप्पबीतो, अप्पतइयं तु जइ न उवगच्छे ।
इयरेसि मासलहुयं एवमगीए य दट्ठव्वं ॥ २१८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव अनेनैवानन्तरोदितेन प्रकारेणात्मद्वितीय आत्मतृतीयं यदि नोपगच्छति तदा तस्य प्रायश्चित्तं चतुर्लघु । इतरश्चेत् तमुपगच्छन्तं नोपगच्छेत्तदा तस्य मासिकं लघु । इतरेषामेक आत्मतृतीयोऽपर आत्मचतुर्थ इत्येवमादीनां परस्परमनुपगमे प्रायश्चित्तं मासलघु । एवमुक्तप्रकारेणागीते अगीतार्थानां गीते गीतार्थानां च द्रष्टव्यम् ॥ २१८५ ॥
For Private and Personal Use Only
***
गाथा
| २१८४-२१९०
पथि स्थाने च आभवनव्यवहारः
९६४ (A)