________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९६३ (B)|
शेषा नाम ते भण्यन्ते यत्र तेषां बहूनां भिक्षूणां मध्ये केचिदात्मद्वितीयाः। तस्मिन् शेषे गीतार्थे अगीतार्थे मिश्रे च स एव पूर्वोक्तो विधिरालोचनाविषयस्तव्यतिरेके प्रायश्चित्तविधिश्चावसातव्यः ॥२१८२ ॥
सम्प्रति चशब्दव्याख्यानमाहसंजोगा उ चसद्देण, अहिगया जह य एगो दो चेव । एगो जइ न वि दोण्हिं, उवगच्छे चउलहू तो से ॥ २१८३॥
परिच्छन्नानां च इत्यत्र चशब्देन संयोगा अधिकृताः सूचिता इत्यर्थः । तानेवोपदर्शयतियथा चेति भङ्गोपप्रदर्शने। एकत एको भिक्षुरपरतो द्वौ भिक्षू, तत्रैकेनाऽऽत्मद्वितीय उपसम्पत्तव्यः । यदि पूनरेको न द्वौ उपगच्छति उपसम्पद्यते तदा से तस्य प्रायश्चित्तं चत्वारो लघुकाः ॥ २१८३ ॥
गाथा २१७७-२१८३
विहाराऽपराधाऽऽलोचनादिः
९६३ (B)
१. चउगुरु तो-खं. ॥ २. चत्वारो गुरुका:- खं. । “एगल्लभिक्खुणो जो अपणो अप्पबितिओ अप्पततिओ वा सो उवसंपजियव्वो। जति ण उवसंपज्जति चउलहुया" इति चूर्णिकृतः ॥
For Private and Personal Use Only