SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९६२ (B) यदि गीतार्थ: शैक्षतरकस्तर्हि तस्मिन् गीतार्थे शैक्षतरकेऽपि पूर्वं रत्नाधिकेन प्रकाशना विहारविकटना अपराधविकटना चेत्यर्थः दीयते। पश्चात् गीतार्थोऽपि सन् स शैक्षतरक: हु निश्चितमगीते रत्नाधिके आलोचनां विहारालोचनां ददाति, न त्वपराधालोचनाम् ॥२१७८ ।। कस्मात् ? इत्याहअवराहविहारपगासणाउ दोण्णि वि भवंति गीयत्थे । अवराहपयं मोत्तुं, पगासणं होतगीयत्थे ॥ २१७९ ॥ अपराधप्रकाशना विहारप्रकाशना च एते द्वे अपि प्रकाशने भवतो गीतार्थे । अगीतार्थे पुनरपराधपदं मुक्त्वा शेषस्य विहारस्य प्रकाशनं भवति, विहाराऽऽलोचना भवति नापराधालोचनेति भावः। अगीतार्थतया तस्यापराधाऽऽलोचनानहत्वात् ॥ २१७९ ॥ सम्प्रत्युपसंहारमाहभिक्खुस्सेगस्स गयं, पलिच्छन्नाणं इयाणि वोच्छामि । दव्वपलिच्छाएणं, जहण्णेण अप्पतइयाणं ॥ २१८० ॥ गाथा २१७७-२१८३ विहाराऽपराधाऽऽलोचनादिः ९६२ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy