SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९६२ (A) पश्चात्तस्य शैक्षतरस्य पुरतो न विकटयति तदा तस्यापि प्रायश्चित्तं मासलघु। अथ यदि द्वावप्यगीतार्थों तदा परस्परस्य विहाराऽऽलोचनैव केवला, नापराधालोचना। अथ द्वावपि गीतार्थों तदा परस्परस्य विहाराऽऽलोचना अपराधालोचना च ॥ २१७६ ।। अथैको गीतार्थोऽपरश्चागीतार्थस्तत्रालोचनाविधिमाहराइणिए गीयत्थे, राइणिए चेव वियडणा पुव्विं । देइ विहारवियडणं, पच्छा रायाणितो सेहे ॥ २१७७ ॥ यदि रत्नाधिको गीतार्थ इतरोऽगीतार्थस्तर्हि गीतार्थे रत्नाधिके सति रत्नाधिके एव पूर्वं शैक्षतरेण विहारविकटना अपराधविकटना च दातव्या । ततः पश्चात् रत्नाधिकः शैक्षे शैक्षतरकस्य विहारविकटनां ददाति ॥ २१७७॥ अथ शैक्षतरको गीतार्थो रत्नाधिकस्त्वगीतार्थस्तत्राहसेहतरगे वि पुव्वं, गीयत्थे दिजए पगासणया । पच्छा गीयत्थो वि हु, ददाति आलोयणमगीते ॥ २१७८ ॥ गाथा २१७७-२१८३ विहारा ऽपराधाऽऽलोचनादिः ९६२ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy