________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९६१ (A)
तामेवाहभिक्खुस्स मासियं खलु, पलिछण्णाणं च सेसगाणं तु । चउलहुग अपलिछन्ने, तम्हा उवसंपया तेसिं ॥ २१७४॥
यौ द्वौ भिक्षू स्पर्धकपती तयोः शैक्षतरकेण रत्नाधिकस्य पुरतः आलोचयितव्यम्। तेनाऽऽलोचिते पश्चात् रत्नाधिकेन शैक्षतरकस्य पुरतः एवमकरणे भिक्षोः शैक्षस्य रत्नाधिकस्य च प्रायश्चित्तं खलु मासिकं मासलघु, पलिच्छन्नाणं चेत्यादि, , एतद्बहुसंख्याविशिष्टस्य भिक्षुसूत्रस्य व्याख्यानम्। परिच्छन्नानां जघन्यतोऽप्यात्मतृतीयानां शेषकाणां चाऽऽत्मद्वितीयानां यथोक्तविध्यकरणे प्रायश्चित्तं मासलघु। तत्र यद्येकोऽपरिच्छन्नस्तर्हि तेनान्य आत्मद्वितीय
गाथा आत्मतृतीयो वा उपसम्पत्तव्यः, नो चेदुपसम्पद्यते तर्हि तस्मिन्नपरिच्छन्नेऽनुपसम्पद्यमाने ४२१७२-२१७६ प्रायश्चित्तं चत्वारो लघुकाः। तं चोपसम्पद्यमानं यो नोपसम्पदं प्रतीच्छति तस्य मासलघु। अन्योन्योप
सम्पद्विधिः यत एवं तस्मात्परस्परमुपसम्पत्तेषां भवति कर्तव्या॥ २१७४ ॥
| ९६१ (A) एनामेव नियुक्तिगाथां भाष्यकृत् व्याचिख्यासुः प्रथमतो "भिक्खुस्स मासियं खलु" * इत्येतद् व्याख्यानयति -
For Private and Personal Use Only