SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९६० (B) एवमनेन सम्बन्धजातेनायातस्यास्य सूत्रसप्तकस्य व्याख्या-द्वौ भिक्षु एकतः संहतो विहरतः, नो एहमिति वाक्यालङ्कारे, कल्पते, अन्योन्यमुपसम्पद्य विहर्तुं न कल्पते। एहमिति पूर्ववत्, यथारत्नाधिकतयाऽन्योन्यमुपसम्पद्य विहर्तुम्। एवं गणावच्छेदकसूत्रमाचार्योपाध्यायसूत्रं च भावनीयमेवं बहुसंख्यासूत्रत्रयं पिण्डसूत्रं चेति सूत्रसप्तकसंक्षेपार्थः ।। सम्प्रत्याद्यभिक्षुसूत्रव्याख्यानार्थमाहसंभोइयाण दोण्हं, खेत्तादिप्पेहकारणगयाणं । पंथे समागयाणं, भिक्खूण इमा भवे मेरा ॥ २१७३ ॥ द्वावाचार्यावन्यस्मिन् अन्यस्मिन् क्षेत्रे स्थितौ, तौ च परस्परं साम्भोगिकौ, तयोः साम्भोगिकयोः द्वयोराचार्ययोर्भिक्षवस्ताभ्यां प्रेषिताः क्षेत्रादिप्रेक्षाकारणगता: क्षेत्रप्रत्युपेक्षणार्थम्, आदिशब्दादुपधेर्मार्गणार्थं गताः। ते च तथागच्छन्तः पथि समागताः परस्परं मिलिताः। तेषां चैकेन पथा गन्तव्यम्, अतस्तेषां क्षेत्रादिप्रेक्षाकारणगतानां पथि समागतानां भिक्षूणां या मर्यादा सामाचारी सा इयं वक्ष्यमाणा भवति ॥ २१७३ ॥ गाथा २१७२-२१७६ अन्योन्योपसम्पद्विधिः ९६० (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy