________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ७९७ (A)
तामेव व्याकुलनामाहधम्मकहि महिड्डीए, आवासनिसीहिया य आलोए । पडिपुच्छण वादिमहगण, रोगी तह दुल्लभं भिक्खं ॥ १७१९ ॥ वाउलणेसा भणिया, जह उद्देसम्मि पंचमे कप्पे । दारं २। नवम-दसमा उ पुव्वा, अभिणवगहिया उ नासेज्जा ॥ १७२० ॥ दारं ३||*
स हि धर्मकथालब्धिसम्पन्नस्ततस्तत्रत्यो भूयान् जनः श्रोतुमागच्छतीति धर्मकथया व्याकुलना। तथा महर्द्धिकः राजादिः धर्मश्रवणाय तस्य समीपमुपागच्छति ततस्तस्य विशेषतः कथनीयम्, तदावर्जने भूयसामावर्जनाद् अन्यथा व्याकुलनातः सम्यग्धर्मग्रहणाभावे तस्य रोषः स्यात्, तस्मिंश्च रुष्टे भूयांसो दोषाः। अथवा अन्यः कश्चनापि महर्द्धिकाय कथयति ||१७१६-१७२० १० तदानीमपि तूष्णीकैर्भवितव्यम् मा भूत् कोलाहलतस्तस्य सम्यग्धर्माप्रतिपत्तिः इति कृत्वा । | सूत्रप्रयोजनम् तथा महति गच्छे बहवः आवश्यिकीं निर्गच्छन्तः कुर्वन्ति बहवः प्रविशन्तो नैषेधिकी, ते ४ ७९७ (A) सम्यग् निरीक्षणीयाः, अन्यथा तयोरकरणे, उपलक्षणमेतद, अन्यस्या अपि च सामाचार्याः ।
गाथा
For Private and Personal Use Only