SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९५८ (A) www.kobatirth.org ܀܀܀܀܀ गुरुरत्नाधिकेन सह ततः स रत्नाधिकश्चिन्तयति, मा नूनमेतस्य भिक्षाहिण्डनव्याक्षेपेण प्रतिलेखनाव्याक्षेपेण च सूत्रार्था नश्येयुस्ततः संघाटं ददाति, अथवा एष मा समानगुरुकुलवासी सहाध्यायी द्रव्यपरिच्छदेनापरिच्छदो भूयात् [ इति] सहाध्याय्यन्तेवासिस्नेहतः सङ्घाटं ददात्यालोचनां प्रयच्छति । अल्पश्रुतस्य तु परिच्छदमुपसम्पदं वा न ददातीति । अथ स शैक्षतरको * रत्नाधिकाद्बहु श्रुतस्तदा नियमत उपसम्पत्तव्यः परिच्छदश्च तस्य दातव्यः । तथा चाहसूत्रार्थकारणात्सूत्रार्थं गृहीतुकामाः पुनराचार्या उपसम्पद्यन्ते परिच्छदं च ददति ॥ २१६७ ॥ एतदेव स्पष्टयति सुत्तत्थं जइ गेहड़, तो से देइ परिच्छदं । गहिए विदेइ संघाडं, मा से नासेज्ज तं सुयं ॥ २१६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि स रत्नाधिकस्ततः सूत्रार्थं गृह्णाति, ततः से तस्य ददाति परिच्छदं परिवारम् गृहीतेऽपि सूत्रार्थे ददाति संघाटम् । कस्माद् ? इत्याह- मा से तस्य भिक्षाटनव्याक्षेपतः प्रतिलेखनाव्याक्षेपतश्च तत् श्रुतं नश्येदिति हेतोः ॥ २१६८ ॥ For Private and Personal Use Only सूत्र २६-३२ गाथा २१६८-२१७१ यथारना धिकपार्श्वे उपसम्पदा ९५८ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy