________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
परिवाररहित इत्यर्थः । तत्र शैक्षतरकेण रानिको रत्नाधिक उपसम्पत्तव्यः, तथा शैक्षतरको रत्नाधिकस्य भिक्षामुपपातं च विनयादिकं च कल्प्यकं कल्पनीयं ददाति एष सूत्रसंक्षेपार्थः ॥ २१५९ ॥
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९५५ (A)
अधुना भाष्यविस्तरःसेहम्मि पलिच्छन्ने, उवसंपय दोण्हवी पलिच्छातो । वोच्चत्थे मासलहुओ, कारण असई सभावो वा ॥ २१६० ॥ तौ द्वावपि जनौ सहाध्यायिनौ सब्रह्मचारिणौ च । तत्र यः शैक्षतरकः सपरिच्छन्नो ||
सूत्र २४
गाथा द्रव्यपरिच्छदोपेतः परिवारसहित इत्यर्थः। भावपरिच्छदेन पुनर्द्वयोरपि परिच्छदोऽस्ति। तत्र
२१५८-२१६२ शैक्षे द्रव्यतः परिच्छन्ने सति तेन रत्नाधिकस्योपसम्पत् दातव्या। ततो जघन्यतः संघाटो
रलाधिक
शैक्षयोः रत्नाधिकस्य देयः, उत्कर्षतो बहवोऽपि दातव्याः। तथा शैक्षकेण रत्नाधिकस्य पुरत
उपसम्पदादिः आलोचनीय, रत्नाधिकेन शैक्षकस्य पुरतः, अन्यथा वोच्चत्थे विपर्यासे उभयोरपि प्रायश्चित्तं मासलघु। तथाकारणे ग्लानादिलक्षणे व्याप्ततया तथा द्वावेव तौ जनाविति असति
| ९५५ (A) सहायस्याभावे न दद्यादपि सहायं, स्वभावो वा तस्यात्मीयकरणादिलक्षणस्ततो न ददाति
For Private and Personal Use Only