SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९५४ (B)| ॥२१५८॥ पुनः प्रकारान्तरेण सम्बन्धमाहसाहम्मियत्तणं वा, अणुयत्तति होतिमेवि साहम्मी । उवसंपया व पगया, इहइंपुवसंपया तेसिं ॥ २१५९ ॥ बहवे साहम्मिया इत्यतः सूत्रात्साधर्मिकत्वमनुवर्तते। वाशब्दः सम्बन्धस्य प्रकारान्तरो(रतो) पदर्शनार्थः । इमावपि चाधिकृतसूत्रोपात्तौ शैक्षरत्नाधिकौ साधर्मिकौ। ततः साधर्मिकप्रस्तावादधिकृतसूत्रोपनिपातः । तृतीयप्रकार: “भिक्खू गणातो अवकम्म अण्णं गणं उवसंपज्जित्ता णं विहरेज्जा" [सूत्रम्] इत्यत उपसम्पत्प्रकृता, वाशब्दः प्राग्वद् इहाप्यस्मिन्नपि | सूत्रे तयोः शैक्षरत्नाधिकयोरुपसम्पदभिधीयते इत्यधिकृतसूत्रारम्भ इत्येष सूत्रसम्बन्धः।। ___ अस्य व्याख्या- द्वौ साधर्मिकौ समानगुरुकुलावेकतः सहितौ विहरतस्तद्यथा-शैक्षो रानिकश्च। तत्र यः शैक्षः सपरिच्छन्नः परिवारोपेतः, रानिको रत्नाधिकोऽपरिच्छन्नः. सूत्र २४ गाथा २१५८-२१६२ रत्नाधिक शैक्षयोः उपसम्पदादिः ९५४ (B) १. अत्र- "पि +उवसंपया-पुवसंपया" इति ज्ञेयम् ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy