________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः
९५४ (B)|
॥२१५८॥
पुनः प्रकारान्तरेण सम्बन्धमाहसाहम्मियत्तणं वा, अणुयत्तति होतिमेवि साहम्मी । उवसंपया व पगया, इहइंपुवसंपया तेसिं ॥ २१५९ ॥
बहवे साहम्मिया इत्यतः सूत्रात्साधर्मिकत्वमनुवर्तते। वाशब्दः सम्बन्धस्य प्रकारान्तरो(रतो) पदर्शनार्थः । इमावपि चाधिकृतसूत्रोपात्तौ शैक्षरत्नाधिकौ साधर्मिकौ। ततः साधर्मिकप्रस्तावादधिकृतसूत्रोपनिपातः । तृतीयप्रकार: “भिक्खू गणातो अवकम्म अण्णं गणं
उवसंपज्जित्ता णं विहरेज्जा" [सूत्रम्] इत्यत उपसम्पत्प्रकृता, वाशब्दः प्राग्वद् इहाप्यस्मिन्नपि | सूत्रे तयोः शैक्षरत्नाधिकयोरुपसम्पदभिधीयते इत्यधिकृतसूत्रारम्भ इत्येष सूत्रसम्बन्धः।। ___ अस्य व्याख्या- द्वौ साधर्मिकौ समानगुरुकुलावेकतः सहितौ विहरतस्तद्यथा-शैक्षो रानिकश्च। तत्र यः शैक्षः सपरिच्छन्नः परिवारोपेतः, रानिको रत्नाधिकोऽपरिच्छन्नः.
सूत्र २४
गाथा २१५८-२१६२ रत्नाधिक
शैक्षयोः उपसम्पदादिः
९५४ (B)
१. अत्र- "पि +उवसंपया-पुवसंपया" इति ज्ञेयम् ॥
For Private and Personal Use Only