________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ७९६ (A)
܀܀܀܀܀܀܀܀܀܀܀
अत्र चोदक आहएवं सुत्तविरोहो, अत्थे वा उभयतो भवे दोसो । कारणियं पुण सुत्तं, इमे य तहिं कारणा हुंति ॥ १७१६ ॥
यदि नाम एतद् जघन्यादिभेदेन गच्छपरिमाणं, तत एवं सति सूत्रतोऽर्थतः तदुभयतश्च विरोधो दोषो भवेत, सूत्रेऽन्यथा विहारानुज्ञानात् । अत्र आचार्यः प्राह-कारणिकं कारणैर्निर्वृत्तं । पुनरिदं सूत्रम् अतोऽदोषः। तानि च कारणानि पुनः इमानि वक्ष्यमाणानि तत्र अधिकृतसूत्रप्रवर्तने भवन्ति ॥१७१६॥
तान्येवाऽऽहसंघयणे१ वाउलणा २ नवमे पुव्वम्मि ३ गमणमसिवादी ४ ।। सागर ५ जाते ६ जयणा ७ उउबद्धोट, लोयणा ९ भणिया॥१७१७॥ "
[सूचागाहा] इयं कारणविषया शेषवक्तव्यविषया च सूचागाथा। ततोऽयं संक्षेपार्थ:- संहननं यद्युत्तमं
गाथा १७१६-१७२० सूत्रप्रयोजनम्
७९६ (A)
For Private and Personal Use Only