________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* द्वात्रिंशत्सहस्राणि। तथा च भगवत ऋषभस्वामिनो ज्येष्ठस्य गणधरस्य पुण्डरीकनाम्नो 8 द्वात्रिंशत्सहस्रो गच्छोऽभूत्। शेषकः शेषपरिमाणो गच्छो मध्यमः ॥१७१४॥
श्री व्यवहार
सूत्रम् चतुर्थ
सम्प्रति जघन्यतः पञ्चक-सप्तकाभ्यां हीनाभ्यां प्रायश्चित्तमाह
७९५ (B)
उउ वासे लहु लहुगा, एए गीते अगीते गुरुगुरुगा । अकयसुयाण बहूण वि, लहुओ लहुया वसंताणं ॥ १७१५ ॥
उउत्ति ऋतुकाले पञ्चकाद् हीनानां गीतार्थानां विहरतां प्रायश्चित्तं लघुको मासः । वासेत्ति » वर्षाकाले सप्तकाद् हीनानां गीतार्थानां विहरतां चत्वारो लघुका मासाः। एते लघुलघुका: | गीते गीतार्थविषया द्रष्टव्याः। अगीते अगीतार्थविषयाः पुनर्गुरुगुरुकाः। किमुक्तं भवति? ऋतुकाले पञ्चकाद् हीनानामगीतार्थानां वसतां प्रायश्चित्तं गुरुको मासः। वर्षाकाले सप्तकाद् हीनानामगीतार्थानां चत्वारो गुरुका मासाः । अकृतश्रुतानामगृहीतोचितसूत्रार्थतदुभयानां : बहूनामपि पञ्चकसप्तकादीनामपि वसतां यथाक्रमम् ऋतुकाले प्रायश्चित्तं लघुको मासः, वर्षाकाले चत्वारो लघुकाः ॥१७१५ ॥
गाथा ४|१७०५-१७१०
व्यवहारकरणविधिः
७९५ (B)
For Private and Personal Use Only