________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्री
चतुर्थ
अण्णो इमो पगारो, सो पडिच्छयस्स उ अहिज्जमाणस्स ।
माया-नियडिजुत्ते, ववहारो सचित्तमादिम्मि ॥ २१२९ ॥ व्यवहार-14 सूत्रम् II प्रतीच्छकस्याधीयमानस्यायं वक्ष्यमाणः प्रकारः। तमेवोपदर्शयति- सचित्तादिके
सचित्तविषये यो मायानिकृतियुक्ते माया वञ्चनाभिप्रायो निकृतिः-तदनुरूपबहिराकाराच्छादनं, उद्देशकः
ताभ्यां युक्तस्तस्मिन् व्यवहार आभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च भणनीयः॥ २१२९ ।। ९४५ (A)
तमेवाभिधित्सुराहउप्पण्णे उप्पण्णे, सचित्ते जो उ निक्खिवे जोगं । सव्वेसि गुरुकुलाणं, उवसंपय लोपिया तेण१ ॥ २१३० ॥ बहिया य अणापुच्छार, विहीए आपुच्छणाए मायाए३ । गुरुवयणे पच्छकडो, अब्भुवगमे तस्स इच्छाए ॥ २१३१ ॥
उत्पन्ने उत्पन्ने सचित्ते, उपलक्षणमेतद्, अचित्ते वा यो योगं निक्षिपति। किमुक्तं भवति? यदा यदा तस्य सचित्तादिकमुत्पन्नं भवति तदा तदा गुरुं विज्ञपयति- अस्ति किञ्चित्प्रयोजनं
गाथा २१२८-२१३१ योगनिक्षेप सामाचारी
९४५ (A)
For Private and Personal Use Only