SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९४४ (A) तथा चाहविगतीकएण जोगं, निक्खिवए दढदुब्बले । से भावतो अनिक्खित्ते, निक्खित्ते वि य तम्मि उ ॥ २१२५ ॥ यः संहननेन दृढोपि सन् शरीरेण दुर्बल इति कृत्वा विकृतिकृतेन विकृतिपरिभोगाय योगं निक्षिपति, से तस्य निक्षिप्तेऽपि तस्मिन् योगे भावतः स योगोऽनिक्षिप्त एव, गुर्वाज्ञया निक्षेपणात् ॥२१२५ ॥ विगतिकएण जो जोगं, निक्खिवे अदढे बले । स भावतो अनिक्खित्ते, उववाएण गुरूण उ ॥ २१२६ ॥ यः बली बलवानपि संहननेनादृढ इति कृत्वा विकृतिकृतेन योगं निक्षिपति स योगस्तस्य | भावतोऽनिक्षिप्त एव। कुतः? इत्याह-गुरुणामुपपातेन आज्ञया "उववातो निद्देसो आणा विणओ य होंति एगट्ठा"[गा.२०७२] इति वचनात्, निक्षेपणादिति वाक्यशेषः । न च तथा योगनिक्षेपणे योगस्य सर्वथा भङ्गः॥ २१२६॥ गाथा २१२८-२१३१ योगनिक्षेप सामाचारी ९४४ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy