SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशक: ९४३ (A) गतं महामहद्वारम् ३। इदानीमध्वा-ऽवम-राजद्विष्टलक्षणं द्वारत्रयमाहअद्धाणेमे जोगीणं एसियं सेसगाण पणगादी । असतीए अणागाढे, निक्खिव सव्वासती इयरे ॥ २१२२ ॥ अध्वनि ग्रामानुग्रामिके योगं वहन्ति । अथ छिन्नाध्वकं तदा यत् एषितं प्रासुकमित्यर्थः, तत् योगिनां योगवाहिनां दीयते, शेषाणां पञ्चकादि दातव्यम्। किमुक्तं भवति? शेषाः पञ्चकपरिहाण्या पञ्चकादिषु यतन्ते। अथ सर्वे योगवाहिनो न संस्तरन्ति प्रासुकेन, तत आह- असति सर्वेषां तेषां योगवाहिनां प्रासुके अनागाढे अनागाढयोगवाहिनां योगस्य निक्षेप: करणीयः । अथ सर्वथा तत्र प्रासुकं न लभ्यते तत आह- सर्वेषां प्रासुकस्यासत्यभावे इतरेऽप्यागाढयोगवाहिनो निक्षिप्यन्ते । एवमवमौदर्ये राजद्विष्टेऽपि च भावनीयम् ॥ २१२२ ।। साम्प्रतमागाढे नवकवर्जनमिति व्याख्यानार्थमाहआगाढम्म उ जोगे, विगतीओ नव विवज्जणीयाओ । दसमाए होइ भयणा, सेसगभयणा वि इयरम्मि ॥ २१२३ ॥ गाथा २१२०-२१२४ योगनिक्षेप सामाचारी ९४३ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy