SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री कमाहारमाहारयन्ति। अथ न लभ्यते दिने दिने निर्विकृतिकं तदाऽन्तरान्तरा विकृतिग्रहणाय कायोत्सर्गं कुर्वन्ति । अथ दिने दिने विकृतिरेव प्रायो लभ्यते नान्यत्तदा योगस्तेषां निक्षिप्यते ।। २११९॥ व्यवहार सूत्रम् चतुर्थ उद्देशकः ९४२ (A) सम्प्रति निर्विकृतिकमाहारमाहारयतां विधिमाहआयंबिलस्स अलंभे, चउत्थमेगंगियं च तक्कादी । असतेयरमागाढे, निक्खिवणुद्देस तह चेव ॥ २१२० ॥ यद्याचाम्लवारके आचाम्लप्रायोग्यं न लभ्यते तदा तद्वारकेऽभक्तार्थं कुर्वन्ति। अथ न : शक्नुवन्त्यभक्तार्थं कर्तुं तदा एकाङ्गिकं तक्रमाहारयन्ति, तक्रायामाम्लं कुर्वन्तीत्यर्थः। आदिशब्दात् एकाङ्गिकं→काष्टमूलमाहारयन्तीति द्रष्टव्यम्। अथ न सन्त्यनागाढयोगवाहिनो | द्वितीयास्तत इतरे आगाढयोगवाहिनो द्वितीया दीयन्ते। तत्र यदि तेषां प्रायोग्यं लभ्यते ततः | | सुन्दरम्[अथ]न लभ्यते, केवलंतत्र क्षीरादीनि लभ्यन्ते तदा योगो निक्षिप्यते। निक्षेपानन्तरं च पुनरुद्देशस्तथैव यथाऽधस्ताद्भणितम् । १. → चिह्नद्वय मध्यवर्ती पाठः खं. नास्ति ॥ गाथा २१२०योनि सामाच ९४२ ( For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy