SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९४१ (B) ܀܀܀܀ www.kobatirth.org निक्षिप्यते । यत्रापि प्रतिदिवसं ग्लानप्रायोग्यस्यालाभे तत्परिवासयितव्यं भवति तत्रापि योगो निक्षिप्यते । अथ कदाचित् क्षीरादिभिग्लनस्य प्रयोजनमजायत तदा स्वग्रामे तन्मार्गयितव्यम् । असति स्वक्षेत्रे परग्रामादप्यानेतव्यम् । तत्राप्यसति क्षेत्राद्बहिरपि गत्वा समानेतव्यम् । अथ कदाचित्तत्राप्यलाभस्तर्हि व्रजिकामपि ग्लानं नयेत् ॥ २११८ ॥ पतितं द्वितीयं व्रजिकाद्वारम्, तत्रेयं यतना वइया अजोगि जोगी व अदढ अतरंतगस्स दिज्जंते । निव्विइयगकमाहारे, अंतरविगतीए निक्खिवणं ॥ २११९ ॥ Acharya Shri Kailassagarsuri Gyanmandir जिकायां गोकुले गन्तुकामस्य अतरंतगस्सत्ति ग्लानस्य अदृढस्य वा ग्लानत्वेन विना दुर्बलस्य द्वितीया दीयन्ते अयोगवाहिनः । तदभावे योगवाहिनो वा । तत्राहारो निर्विकृतिकमन्तरा च कायोत्सर्गः । अथ लभ्यते प्रतिदिवसं विकृतिस्तदा योगस्य निक्षेपणम् । अत्रेयं भावना - ग्लानस्य अदृढस्य वा व्रजिकां गन्तुकामस्य द्वितीया दीयन्ते अयोगवाहिनः, अथ ते न सन्ति तदा अनागाढयोगवाहिनो दातव्याः । तत्र गता विकृतीः परिहरन्ति निर्विकृति For Private and Personal Use Only गाथा २११५-२११९ योगनिक्षेप सामा ९४१ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy