________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९४१ (B)
܀܀܀܀
www.kobatirth.org
निक्षिप्यते । यत्रापि प्रतिदिवसं ग्लानप्रायोग्यस्यालाभे तत्परिवासयितव्यं भवति तत्रापि योगो निक्षिप्यते । अथ कदाचित् क्षीरादिभिग्लनस्य प्रयोजनमजायत तदा स्वग्रामे तन्मार्गयितव्यम् । असति स्वक्षेत्रे परग्रामादप्यानेतव्यम् । तत्राप्यसति क्षेत्राद्बहिरपि गत्वा समानेतव्यम् । अथ कदाचित्तत्राप्यलाभस्तर्हि व्रजिकामपि ग्लानं नयेत् ॥ २११८ ॥
पतितं द्वितीयं व्रजिकाद्वारम्, तत्रेयं यतना
वइया अजोगि जोगी व अदढ अतरंतगस्स दिज्जंते । निव्विइयगकमाहारे, अंतरविगतीए निक्खिवणं ॥ २११९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
जिकायां गोकुले गन्तुकामस्य अतरंतगस्सत्ति ग्लानस्य अदृढस्य वा ग्लानत्वेन विना दुर्बलस्य द्वितीया दीयन्ते अयोगवाहिनः । तदभावे योगवाहिनो वा । तत्राहारो निर्विकृतिकमन्तरा च कायोत्सर्गः । अथ लभ्यते प्रतिदिवसं विकृतिस्तदा योगस्य निक्षेपणम् । अत्रेयं भावना - ग्लानस्य अदृढस्य वा व्रजिकां गन्तुकामस्य द्वितीया दीयन्ते अयोगवाहिनः, अथ ते न सन्ति तदा अनागाढयोगवाहिनो दातव्याः । तत्र गता विकृतीः परिहरन्ति निर्विकृति
For Private and Personal Use Only
गाथा
२११५-२११९
योगनिक्षेप
सामा
९४१ (B)