SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९४० (B) ܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्धयेत् । किमुक्तं भवति ? - यावति यावति पठिते स्थितः स्वाध्यायः स्वाध्यायभूमिस्तत्र यावतो दिवसान् वोढ्वा योगो निक्षिप्यते तावतो दिवसान् भूयोऽपि योगमुत्क्षिप्य योगोद्वहनेन स्वाध्यायभूमेरुपर्येवमेवातिवाहयेत् । अथ यस्मिन् दिने योगः प्रथममुत्क्षिप्तस्तस्य विस्मृतेर्दिवसपरिमाणं प्रतिनियतं कर्तुं न शक्यते तत आह- अपरिमितं यदि दिवसपरिमाणं तत उद्देशो ग्राह्यः, स स्वाध्यायभूमेरुपर्येवमेव योगोद्वहनेनातिवाह्यते, ततस्तावन्मात्रदिवसातिवाहनात् परं क्रमशः सूत्रपाठानुसारेण वहेत् ॥ २११६ ॥ गतः प्रथमभङ्गः । सम्प्रति द्वितीयभङ्गमधिकृत्याह गेलण्णमणागाढे, रसवति नेहोव्वरे असति पक्का । तह विय अठायमाणे, आगाढतरं तु निक्खिवणा ।। २११७ ॥ ग्लानत्वेऽनागाढे रसवत्यां शालनकादौ यः स्नेह उद्धारितः स प्रक्षणाय प्रदीयते तथापि असति अतिष्ठति ग्लानत्वे यानि शतपाकादिना पक्वानि घृत-तैलानि तानि म्रक्षणाय दातव्यानि । तथाप्यतिष्ठति ग्लानत्वे ग्लानमागाढतरं ज्ञात्वा योगस्य सर्वथा निक्षेपणं कर्तव्यम् ॥ २११७ ॥ For Private and Personal Use Only गाथा २११५-२ योगनिक्षे सामाचा ९४० (
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy