________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९४० (A)
܀܀܀܀
www.kobatirth.org
नीत्वा
प्रक्षयन्ति। तथाप्यतिष्ठति ग्लानत्वे यत्र पच्यते पक्वान्नं तत्र त्रीणि दिनानि यावत् पर्यन्ते ध्रियते येन तद्गन्धपुद्गलाघ्राणत आप्यायना भवन्ति ।
जत्तियमेत्ते दिवसे, विगइं सेवइ न उद्दिसे तेसु । तहवि य अठायमाणे, निक्खिवणं सव्वहा जोगे ॥ २११५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यावन्मात्रान् दिवसान् विकृतिमुक्तप्रकारेण सेवते तेषु तावन्मात्रेषु दिवसेषु सूत्रं नोद्दिशेत् । तथापि च दिनत्रये पर्यन्तधरणेनापि अतिष्ठति अनिवर्तमाने ग्लानत्वे सर्वथा योगो योगस्य निक्षेपणं कर्तव्यम् ॥ २११५ ॥
जंइ निक्खिप्पर दिवसे, भूमीए तत्तिए उवरि वड्ढे । अपरिमियं तुद्देसो, भूमीए ततो परं कमसो ॥ २११६ ॥
यति यावत्प्रमाणान् गत्वा योगो निक्षिप्यते तावन्मात्रान्दिवसान् भूमेः स्वाध्यायभूमेरुपरि १. मो. सं. । यका- पु. प्रे. ॥ २. एषा २११६ गाथा प्रतौ नास्ति । अन्यासु अपि भाष्यप्रतिषु न दृश्यते । किन्तु प्रासङ्गिका इति लाडनू टिप्पने ।
For Private and Personal Use Only
गाथा
| २११५-२११९ योगनिक्षेपसामाचारी
९४० (A)