SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९३९ (A) www.kobatirth.org माणानि ग्लानत्वादीनि कार्याणि दृष्ट्वा योगं विसर्जयेत्, नास्ति तत्र देशतः सर्वतो वा भङ्गः ॥ २१११ ॥ तान्येव कारणान्याह - विसज्जण जोगे, गेलण्ण१ वएर महामह३ ऽद्धाणे४ । आगाढे नवगवज्जण, निक्कारण कारणे विगती ॥ २११२ ॥ डु Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्वा ग्लानमतरन्तं वएत्ति व्रजिकायां विकृतिलाभं, तथा महामहानिन्द्रमहादीन्, अध्वानं छिन्नाध्वानम्, उपलक्षणमेतत्, अवमौदर्यं राजप्रद्विष्टं च दृष्ट्वा योगो योगस्य विसर्जनं कर्तव्यं, तथा आगाढे विकृतिनवकस्य वर्जनं, दशमाया: पक्वरूपाया भजना । तथा निष्कारणे योगं निक्षिप्य विकृतयो न कल्पन्ते, कारणे तु कल्पन्ते । एष द्वारगाथासंक्षेपार्थः ॥ २११२ ॥ सम्प्रत्येषा विवरीतव्या । तत्र प्रथमं ग्लानपदमधिकृत्याह जोगे गेलण्णम्मि य, आगाढियरे य होति चउभंगो । पढमो उभयागाढो, बितिओ तइओ य एक्केणं ॥ २११३ ॥ For Private and Personal Use Only गाथा २१०९-२११४ योग विसर्जन कारणानि ९३९ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy