________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९३९ (A)
www.kobatirth.org
माणानि ग्लानत्वादीनि कार्याणि दृष्ट्वा योगं विसर्जयेत्, नास्ति तत्र देशतः सर्वतो वा भङ्गः
॥ २१११ ॥
तान्येव कारणान्याह -
विसज्जण जोगे, गेलण्ण१ वएर महामह३ ऽद्धाणे४ । आगाढे नवगवज्जण, निक्कारण कारणे विगती ॥ २११२ ॥
डु
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्वा ग्लानमतरन्तं वएत्ति व्रजिकायां विकृतिलाभं, तथा महामहानिन्द्रमहादीन्, अध्वानं छिन्नाध्वानम्, उपलक्षणमेतत्, अवमौदर्यं राजप्रद्विष्टं च दृष्ट्वा योगो योगस्य विसर्जनं कर्तव्यं, तथा आगाढे विकृतिनवकस्य वर्जनं, दशमाया: पक्वरूपाया भजना । तथा निष्कारणे योगं निक्षिप्य विकृतयो न कल्पन्ते, कारणे तु कल्पन्ते । एष द्वारगाथासंक्षेपार्थः ॥ २११२ ॥ सम्प्रत्येषा विवरीतव्या । तत्र प्रथमं ग्लानपदमधिकृत्याह
जोगे गेलण्णम्मि य, आगाढियरे य होति चउभंगो ।
पढमो उभयागाढो, बितिओ तइओ य एक्केणं ॥ २११३ ॥
For Private and Personal Use Only
गाथा २१०९-२११४ योग
विसर्जन
कारणानि
९३९ (A)