________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
www.kobatirth.org
कालो लघु २ | काउं सयं व भुंजति, तृतीयस्तथासन्दिष्टः सन् स्वयं कार्योत्सर्गं कृत्वा विकृतीर्भुङ्क्ते तस्य प्रायश्चित्तं मासलघु, तच्च तपसा लघु, चतुर्थादिना तस्य करणात्, कालतो गुरु, वसन्तादौ तस्य वहनाभ्यनुज्ञानात् ३ । चतुर्थो विकृतिं लब्ध्वा सूरीन् ब्रूते' सन्दिशत कायोत्सर्गं कृत्वा विकृतिं भुञ्जेऽहमिति' तस्य मासलघु तप: कालाभ्यां लघु ४ । तथा चाह- चतुर्ष्वपि लघुमासो गुरु पुनर्यथायोगं तपःकालाभ्यां विशिष्टः सन् । एवमनागाढे ९३८ (B) योगे देशभङ्गः । आगाढे पुनर्नास्त्यपरिपूर्णेऽनुज्ञा विसर्जनस्य । न केवलमेतेषु चतुर्षु प्रकारेषु यथोक्तं प्रायश्चित्तं किंत्वाज्ञादयोऽपि दोषाः ॥ २११० ॥
܀܀܀܀܀܀
तथा चाह
एक्केक्के आणादी, विराहणा होइ संजमाऽऽयाए । अहवा कज्जे य इमे, दट्टु जोगं विसज्जेज्जा ॥ २१११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एकैकस्मिन् प्रकारे आज्ञादय आज्ञा ऽनवस्था-मिथ्यात्व - विराधनारूपा दोषाः । तथा ग्लानत्वभावतो देवताछलनतो वा संयमस्यात्मनश्च विराधना भवति । अथवा इमानि वक्ष्य
For Private and Personal Use Only
गाथा
| २१०९-२११४ योगविसर्जनकारणानि
९३८ (B)