SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९३८ (A) ܀܀܀܀܀ ܀܀܀ www.kobatirth.org अथ कथं देशतः सर्वतो वा योगस्य भङ्गः ? तत आह आयंबिलं न कुव्वइ, भुंजति विगतीओ सव्वभंगो उ । चत्तारि पगारा पुण, होंति इमे देसभंगम्मि ॥ २१०९ ॥ आयामाम्लं परिपाट्या समापतितं न करोति, विकृतीर्वा भुङ्क्ते, एष योगस्य सर्वभङ्गः। देशभङ्गे पुन: इमे वक्ष्यमाणाश्चत्वारः प्रकाराः ॥ २१०९॥ ताने वाह न करेति १ भुंजिऊणं करेइ२ काउं सयं व भुंजति य३ । वीसज्जेह ममं ति य ४, गुरुलहुमासो विसिट्ठो उ ॥ २११० ॥ Acharya Shri Kailassagarsuri Gyanmandir आचार्येण संदिष्टो विकृतिग्रहणाय कायोत्सर्गं कृत्वा विकृतीर्भुङ्क्ष्व । तत्रैकोऽकृते कार्योत्सर्गे विकृतीर्भुङ्क्ते, न च भुक्त्वाऽपि करोति कायोत्सर्गम्, तस्य प्रायश्चित्तं मासलघु तपसा कालेन च गुरुकम् । तत्र तपसा अष्टमादिना, कालेन ग्रीष्मादिना । अन्यस्तथासन्दिष्टः सन् विकृतीर्भुक्त्वा विकृतिग्रहणाय कायोत्सर्गं करोति तस्य प्रायश्चित्तं मासलघु तपसा गुरुकं For Private and Personal Use Only गाथा | २१०९-२९ योगविसर्जनकारणानि ९३८ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy