________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९३८ (A)
܀܀܀܀܀
܀܀܀
www.kobatirth.org
अथ कथं देशतः सर्वतो वा योगस्य भङ्गः ? तत आह
आयंबिलं न कुव्वइ, भुंजति विगतीओ सव्वभंगो उ । चत्तारि पगारा पुण, होंति इमे देसभंगम्मि ॥ २१०९ ॥
आयामाम्लं परिपाट्या समापतितं न करोति, विकृतीर्वा भुङ्क्ते, एष योगस्य सर्वभङ्गः। देशभङ्गे पुन: इमे वक्ष्यमाणाश्चत्वारः प्रकाराः ॥ २१०९॥
ताने वाह
न करेति १ भुंजिऊणं करेइ२ काउं सयं व भुंजति य३ । वीसज्जेह ममं ति य ४, गुरुलहुमासो विसिट्ठो उ ॥ २११० ॥
Acharya Shri Kailassagarsuri Gyanmandir
आचार्येण संदिष्टो विकृतिग्रहणाय कायोत्सर्गं कृत्वा विकृतीर्भुङ्क्ष्व । तत्रैकोऽकृते कार्योत्सर्गे विकृतीर्भुङ्क्ते, न च भुक्त्वाऽपि करोति कायोत्सर्गम्, तस्य प्रायश्चित्तं मासलघु तपसा कालेन च गुरुकम् । तत्र तपसा अष्टमादिना, कालेन ग्रीष्मादिना । अन्यस्तथासन्दिष्टः सन् विकृतीर्भुक्त्वा विकृतिग्रहणाय कायोत्सर्गं करोति तस्य प्रायश्चित्तं मासलघु तपसा गुरुकं
For Private and Personal Use Only
गाथा
| २१०९-२९
योगविसर्जनकारणानि
९३८ (A)