________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
आगाढो वि जहन्नो, कप्पियकप्पादि तिण्णऽहोरत्ता । उक्कोसो छम्मासे, विवाहपण्णत्ति आगाढो ॥ २१०४ ॥
आगाढोऽपि योगो जघन्यस्त्रयोऽहोरात्राः यथा कल्पिकाकल्पिकादेः। उत्कर्षत | आगाढा: आगाढयोगः षण्मासान्, यथा व्याख्याप्रज्ञप्तेः पञ्चमाङ्गस्य ॥२१०४॥
सूत्रम्
चतुर्थ उद्देशकः ९३६ (B)
अत्राभवद्व्यवहारमाह
तत्थवि काउस्सग्गं, आयरियविसज्जियम्मि छिण्णा ऊ । संसरमसंसरं वा, अकए लभंतो उ भूमीए ॥ २१०५ ॥
तत्राप्यागाढयोगे पूर्णेऽपूर्णे वा आचार्येण यस्य सकाशे योगः प्रतिपन्नस्तेन सूरिणा विसर्जिते विसर्जने कृते छिन्ना उपसम्पदिति ज्ञापनार्थं संस्मरन् कार्योत्सर्गं कुर्यात् । असंस्मरन् वा आचार्येण स्मारयितव्यः । तत्र भूमौ स्वाध्यायभूमावागाढे योगेऽपरिपूर्णे आचार्येण विसर्जिते, कृते कायोत्सर्गे यदि व्रजति तर्हि स व्रजन् यत्किमपि लभते सचित्तादिकं तत्तस्यैवाभवति,
गाथा २१०३-२१०८ योगसमाप्तौ ___गमने सामाचारी
| ९३६ (B)
For Private and Personal Use Only