________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९३६ (A)
ता लाभो उद्दिसणायरियस्स जइ वहइ वट्टमाणिं से । अवहंतम्मि उ लहुगा, एस विही होइ अणागाढे ॥ २१०३ ॥
योगं वहन् गणान्तरमन्यत्र संक्रामन् छिन्ना उपसम्पदिदानीम् इति प्रतिपत्त्यर्थं कायोत्सर्ग कृत्वा व्रजेत्। अथ कथमपि तस्य विस्मृतं भवति तत आचार्येण स्मारयितव्यः, यथा- कुरु कायोत्सर्गम्। अथ द्वयोरपि विस्मृतम्, विस्मरणतः सोऽकृते कायोत्सर्गे याति तर्हि यावत्सोऽन्यत्र गतोपि तं श्रुतस्कन्धं पठति ॥२१०२॥
तावत् यत्किमपि स लभते सचित्तादिकं स समस्तोऽपि लाभ उद्देशनाचार्यस्य येनोद्दिष्टः स श्रुतस्कन्धस्तस्य पूर्वाचार्यस्याऽऽभवति; केवलं यदि स पूर्वतन उद्देशनाचार्यः से तस्यान्यत्र गतस्य सतो वर्तमानां सारां वहति । अथ से तस्याकृतकायोत्सर्गस्य सतोऽन्यत्र गतस्य सारां न वहति ततस्तस्मिन् सारामवहत्युद्देशनाचार्ये प्रायश्चित्तं चत्वारो लघुकाः यच्च सचित्तादिकं स प्रातीच्छिको लभते, तदपि न तस्याऽऽभवति. एषः अनन्तरोदितो विधिर्भवत्यनागाढे योगे ॥ २१०३ ॥
सम्प्रत्यागाढे विधिमभिधित्सुरिदमाह
गाथा २१०३-२१०८ योगसमाप्तौ
गमने सामाचारी
९३६ (A)
For Private and Personal Use Only