________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
O
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९३५ (B)
जहण्णेण तिण्णि दिवसा, अणागाढुक्कोस होइ बारस उ । एसा दिट्ठीवाए, महकप्पसुयम्मि बारसमा ॥ २१०१ ॥
अनागाढा स्वाध्यायभूमिर्जघन्येन त्रयो दिवसा। यथा नन्द्यादिकस्याध्ययनस्य। उत्कर्षतो भवति द्वादशवर्षाणि । एषा द्वादशवर्षप्रमाणा उत्कृष्टा स्वाध्यायभूमिदृष्टिवादे, सापि दुर्मेधसः प्रतिपत्तव्या, प्राज्ञस्य तु वर्षम्। उक्तं च
"अणागाढा जहण्णेणं तिण्णि दिवसा, उक्कोसेण वरिसं । जहा दिद्विवायस्स, बारस वरिसाणि दुम्मेहस्सत्ति" महाकल्पश्रुते वा द्वादशवर्षाण्युत्कृष्टा स्वाध्यायभूमिः ॥२१०१ ॥ अत्राभवद्व्यवहारमाहसंकंतो य वहंतो, काउस्सग्गं तु छिन्न उवसंपा ।
अकयम्मी उस्सग्गे, जा पढती तं सुयक्खंधं ॥ २१०२ ॥ १. बारस वा - पु. प्रे. । बारसगं लाडनू. ॥
गाथा ४२०९५-२१०२
निर्गमनविधिः
९३५ (B)
For Private and Personal Use Only