SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९३५ (B) जहण्णेण तिण्णि दिवसा, अणागाढुक्कोस होइ बारस उ । एसा दिट्ठीवाए, महकप्पसुयम्मि बारसमा ॥ २१०१ ॥ अनागाढा स्वाध्यायभूमिर्जघन्येन त्रयो दिवसा। यथा नन्द्यादिकस्याध्ययनस्य। उत्कर्षतो भवति द्वादशवर्षाणि । एषा द्वादशवर्षप्रमाणा उत्कृष्टा स्वाध्यायभूमिदृष्टिवादे, सापि दुर्मेधसः प्रतिपत्तव्या, प्राज्ञस्य तु वर्षम्। उक्तं च "अणागाढा जहण्णेणं तिण्णि दिवसा, उक्कोसेण वरिसं । जहा दिद्विवायस्स, बारस वरिसाणि दुम्मेहस्सत्ति" महाकल्पश्रुते वा द्वादशवर्षाण्युत्कृष्टा स्वाध्यायभूमिः ॥२१०१ ॥ अत्राभवद्व्यवहारमाहसंकंतो य वहंतो, काउस्सग्गं तु छिन्न उवसंपा । अकयम्मी उस्सग्गे, जा पढती तं सुयक्खंधं ॥ २१०२ ॥ १. बारस वा - पु. प्रे. । बारसगं लाडनू. ॥ गाथा ४२०९५-२१०२ निर्गमनविधिः ९३५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy