________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् |
पढमचरमाण एसो, निग्गमणविही सभासतो भणितो । एत्तो मज्झिल्लाणं, ववहारविहिं तु वोच्छामि ॥ २०९९ ॥
प्रथमचरमाणां प्रथमचरमकारणोपेतानां एष निर्गमनविधिः समासतो भणितः। इत ऊर्ध्वं मध्यमानां मध्यमकारणोपेतानां व्यवहारविधिम् आभवव्यवहारविधिं प्रायश्चित्तव्यवहारविधिं च वक्ष्यामि ॥२०९९ ॥
चतुर्थ उद्देशकः ९३५ (A)
܀܀܀܀܀܀܀܀
प्रतिज्ञातमेव निर्वाहयतिसज्झायभूमिं वोलेंते, जोए छम्मास पाहुडे । सज्झायभूमिदुविहा, आगाढा चेवऽणागाढा ॥ २१०० ॥
स्वाध्याय तिपन्नः सन् तामनिक्षिप्य यो व्यतिक्रामति तस्मिन् आभवद्व्यवहार उच्यते। अथ स्वाध्यायभूमिरिति किमभिधीयते ? उच्यते- प्राभृतं नाम य उद्दिष्टः श्रुतस्कन्धस्तस्मिन् यो योगः स स्वाध्यायभूमिः। स चागाढयोगमधिकृत्योत्सर्गतः षण्मासाः। एतदेव वैतत्येनाह- स्वाध्यायभूमिर्द्विविधा योगो द्विविध इत्यर्थः । आगाढा अनागाढा च ॥ २१०० ॥
गाथा २०१५-२१०२ निर्गमनविधिः
९३५ (A)
For Private and Personal Use Only