SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀ www.kobatirth.org श्री व्यवहार सूत्रम् प्रथमे चरमे च कारणे समुपजाते उभयस्मिन्नप्याचार्ये प्रतीच्छके च विधिं स्मरति छिन्ना संप्रति उपसंपदिति ज्ञापनार्थं कायोत्सर्गं कृत्वा स प्रतीच्छको व्रजेत् । अथ प्रातीच्छिकस्य विस्मृतं तत आचार्येण स्मारयितव्यं यथा— कुरु छिन्नोपसंपन्निमित्तं चतुर्थ कायोत्सर्गमिति । अथानाभोगतो द्वयोरपि पम्हुट्टमिति एकान्तेन विस्मृतं, ततो द्वयोरप्येकान्तेन विस्मृतावकृते कायोत्सर्गे सम्प्रस्थितो यद्यासन्ने प्रदेशे स्मरति, तदासन्नात् प्रदेशात् निवर्तेत, ९३४ (B) निवृत्त्य च कायोत्सर्गो विधेयः ॥ २०९७॥ उद्देशकः दूरगएण उ सरिए, साहम्मिं दट्टु तस्सगासम्मि । काउस्सग्गं काउं, जं लद्धं तं च पेसेइ ॥ २०९८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ दूरं गत्वा स्मृतवान्, ततो दूरगतेन स्मृते साधर्मिकं दृष्ट्वा तस्य सकाशे समीपे कायोत्सर्गः करणीयः, सन्देशश्च प्रेषणीयः आचार्यस्य यथा- तदानीं युष्मत्समीपे कायोत्सर्गकरणं विस्मृतम्, इदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति । कायोत्सर्गं च कृत्वा यदकृते कायोत्सर्गे सचित्तादिकमुत्पन्नं तत्प्रेषयति ॥ २०९८ ॥ For Private and Personal Use Only गाथा | २०१५-२१०२ निर्गमनविधि: ९३४ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy