SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयपरोभयदोसेहिं, जत्थऽगारीए होज्ज पडिबंधो । श्री व्यवहार सूत्रम् तत्थ न संचिद्वेज्जा, नियमेण उ निग्गमो तत्थ ॥। २०९५ ॥ यत्रात्मपरोभयदोषैरगार्या उपरि भवेत् प्रतिबन्धस्तत्र न सन्तिष्ठेत्, किन्तु नियमतचतुर्थ स्तत्थेति प्राकृतत्वात् तस्मादित्यर्थे तस्मात्स्थानान्निर्गमः ॥२०९५ ॥ पढमचरिमेसऽणुण्णा, निग्गम सेसेसु होइ ववहारो । उद्देश : ९३४ (A) पढम - चरिमाण निग्गमे, इमा उ जयणा तहिं होइ ॥ २०९६ ॥ प्रथमे चरमे च कारणे नियमेन निर्गमे अनुज्ञा भवति । शेषेषु तु कारणेष्वनाभोगतो निर्गमे भवत्याभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च । तत्र प्रथमचरमाणां प्रथमचरमकारणोपेतानां निर्गमे इयं वक्ष्यमाणा तत्र यतना भवति ॥ २०९६॥ तामेवाह सरमाणे उभए वी, काउस्सग्गं तु काउ वच्चेजा । पम्हुट्ठे दोण्हवि ऊ, आसन्नातो नियट्टेज्जा ॥। २०९७ ॥ For Private and Personal Use Only गाथा २०९५-२१०२ निर्गमन विधि: ९३४ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy