________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयपरोभयदोसेहिं, जत्थऽगारीए होज्ज पडिबंधो ।
श्री
व्यवहार
सूत्रम्
तत्थ न संचिद्वेज्जा, नियमेण उ निग्गमो तत्थ ॥। २०९५ ॥ यत्रात्मपरोभयदोषैरगार्या उपरि भवेत् प्रतिबन्धस्तत्र न सन्तिष्ठेत्, किन्तु नियमतचतुर्थ स्तत्थेति प्राकृतत्वात् तस्मादित्यर्थे तस्मात्स्थानान्निर्गमः ॥२०९५ ॥ पढमचरिमेसऽणुण्णा, निग्गम सेसेसु होइ ववहारो ।
उद्देश :
९३४ (A)
पढम - चरिमाण निग्गमे, इमा उ जयणा तहिं होइ ॥ २०९६ ॥
प्रथमे चरमे च कारणे नियमेन निर्गमे अनुज्ञा भवति । शेषेषु तु कारणेष्वनाभोगतो निर्गमे भवत्याभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च । तत्र प्रथमचरमाणां प्रथमचरमकारणोपेतानां निर्गमे इयं वक्ष्यमाणा तत्र यतना भवति ॥ २०९६॥
तामेवाह
सरमाणे उभए वी, काउस्सग्गं तु काउ वच्चेजा । पम्हुट्ठे दोण्हवि ऊ, आसन्नातो नियट्टेज्जा ॥। २०९७ ॥
For Private and Personal Use Only
गाथा २०९५-२१०२ निर्गमन
विधि:
९३४ (A)