________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः
९३३ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
यस्य श्रुतस्यार्थेनोपसम्पन्नस्तस्मिन् समाप्ते श्रुते तस्य निर्गम इच्छया भवति, यदि प्रतिभासते तर्हि तिष्ठति, नो चेन्निर्गच्छति। तथा महत्यां भक्तमण्डल्यां दुर्लभे च भैक्षे यथान्ये साधवो यापयन्ति तथा सोऽपि यापयेत्, यापनां चासहमानः कोऽपि निर्गच्छेत् । सूत्रमण्डल्यामपि चिरेणालापकमागच्छन्तमवेक्षमाणस्त्वरया कोऽपि निर्गच्छति ॥ २०९२।।
कारणे असिवादिम्मि, सव्वेसिं होइ निग्गमो । दंसमादी उवसग्गे, सव्वेसिं एवमेव उ ॥ २०९३ ॥
अशिवादौ कारणे समुपस्थिते सर्वेषां भवति निर्गमः । एमेव अनेनैव प्रकारेण दंशादिके दंश-मशकादिके उपसर्गे समुपस्थिते एवमेव सर्वेषां भवति निर्गमः ॥ २०९३ ॥
गाथा नीयल्लएहि उसग्गे, जइ गच्छंति नेतरे ।
४२०८७-२०९४
निर्गमननिग्गच्छति ततो एगो, पडिबंधो वा वि भावतो ॥ २०९४ ॥
कारणानि निजकैरपि स्वजनैरप्युपसर्गे क्रियमाणे यदि इतरे गच्छसाधवो न गच्छन्ति, ततः स |
९३३ (B) एक एकाकी प्रातीच्छिको निर्गच्छति । यदि वा भावतः स्वजनेषु महान् प्रतिबन्धस्ततो | निर्गच्छति ॥२०९४॥
For Private and Personal Use Only