________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९३२ (A)
तदेवमुपसम्पन्नानां यद्वक्तव्यं तदुक्तम्। इदानीमुपसंपद्यमानानधिकृत्याहपरिच्छणिमित्तं वा, सब्भावेणं च बिंति उ पडिच्छे । उवसंपज्जितुकामे, मझं तु अकारकं इहइं ॥ २०८७ ॥ अण्णं गवेसह खेत्तं, पाउग्गं जं च होइ सव्वेसिं । बालगिलाणादीणं, सुहसंथरणं महागणस्स ॥ २०८८ ॥
परीक्षानिमित्तं वा सद्भावेन वा प्रतीच्छिकानपसम्पत्तकामान गरुर्बते- आर्याः | इहास्मिन् क्षेत्रे मम अकारकं भक्तपानादि। तस्मादन्यत् क्षेत्रं मम प्रायोग्यं यच्च भवति सर्वेषां बालग्लानादीनां प्रायोग्यं, यच्च महतो गणस्य सुखसंस्तरणं सुखेन निस्तारहेतुस्तत् गाथा
४२०८७-२०९४ गवेषयथ प्रतिलेखयथ ॥२०८७-८८॥
निर्गमनकयसज्झाया एते, पुव्वं गहियपि णासते अम्हं ।
कारणानि खेत्तस्स अपडिलेहा, अकारगा तो विसज्जेइ ॥ २०८९ ॥
९३२ (A) एवं सन्दिष्टाः सन्तो यदि ते भाषन्ते– 'एते युष्माकं शिष्याः कृतस्वाध्यायास्तस्मादेतान्
For Private and Personal Use Only