SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९३० (B) न लभते, किन्तु तत्तेषामेव ॥ २०८२॥ विप्परिणयम्मि भावे, लद्धं अम्हेहि बेंति जइ पुट्ठा । पच्छा पुणो वि जातो, लभंति दोच्चं अणुण्णवणा ॥ २०८३ ॥ यदि पुनस्ते पृष्टाः सन्तो ब्रुवते– एतद्विपरिणते भावेऽस्माभिर्लब्धं तत्तेषामेव, नाचार्यस्य। अथ पश्चात् पुनरपि भावो जातो द्वितीयमपि वारमवग्रहस्यानुज्ञापना कर्तव्या, तदा तथारूपाद्भावात् जातादारतो यत्ते लभन्ते तदाचार्यस्य भवति, न तेषामिति ॥ २०८३॥ आगयमणागयाणं, उउबद्धे सो विही उ जो भणितो । अद्धाण सीसगम्मि वि, एस विही पट्ठिए विदेसं ॥ २०८४ ॥ | गाथा ४२०८१-२०८६ य एष अनन्तरमुक्तो विधिः स ऋतुबद्धे ऋतुबद्धे काले ऑगतानां चरिकातो | दूरगमने निवृत्तानामनागतानां चरिकाप्रविष्टानामवसेयः। एष पुनर्वक्ष्यमाणो विधिर्विदेशं प्रस्थिते, सामाचारी उपलक्षणमेतत्, स्वदेशेऽपि दूरं गन्तुकामे अध्वशीर्षके ग्रामे स्थिते वेदितव्यः ॥२०८४॥ ९३० (B) १. सं. मु.। न लभंति पु. प्रे. ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy