SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९२९ (B) ܀܀܀܀ ܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वयेऽपि प्रत्येकं न संस्तरन्ति द्वयानामपि च प्रत्येकं ग्लानस्तत आह- असंस्तरन्तो गवेषणाद्यकुर्वन्तोऽपि भवन्ति शुद्धाः, न प्रायश्चित्तविषयाः ॥ २०७९ ॥ सम्प्रति "गुरु पुणे न लभति य" [गा. २०७६ ] इत्यत्र चशब्दसूचितमर्थमुपदर्शयतिहणं न गविट्ठा, अतरंत ण ते य विष्परिणया उ । तत्थवि न लहइ सेहे, लभइ कज्जे विपरिणया वी ॥ २०८० ॥ ते सुखदुःखोपसम्पन्नकाश्चरिकां गता अतरन्तो यदि कथमप्याचार्येण हृष्टेन नीरोगेण प्रयोजनान्तराव्याकुलितेन च सता न गवेषिता, अतरन्तो न च ते विपरिणता यथा वयमतरत वर्त्तामहे तथाप्याचार्येण न गवेषिताः, ततः किमस्माकमाचार्येणेति ? तत्रापि हृष्टेनागवेषणेऽपि, आस्तां परस्परनिश्रायामित्यपिशब्दार्थः, न लभते गुरु: शैक्षान्, किमुक्तं भवति ? - तथाऽविपरिणताः सन्तो यत्सचित्तादिकमुत्पादयन्ति तदाचार्यो न लभते । अथ कार्ये कस्मिन्नपि व्याकुलीभवनत आचार्येण तेऽतरन्तो न गवेषितास्तर्हि यद्यपि ते विपरिणता अपि यत्सचित्तादिकमुत्पादयन्ति तत्ते न लभन्ते, किन्तु लभते आचार्यः ॥ २०८० ॥ For Private and Personal Use Only गाथा २०७६ २०८० विपरिणते * आभाव्यम् ९२९ (B) ܀܀܀
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy